A 966-5 Jihvāśodhanavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 966/5
Title: Jihvāśodhanavidhi
Dimensions: 24.3 x 10.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1958
Acc No.: NAK 4/2667
Remarks:


Reel No. A 966-5 Inventory No. 27443

Reel No. A 966/5

Title Jihvāśodhanavidhi

Remarks

Subject Karmakāṃḍa

Language Sanskrit

Text Features This text explains about Mantras to purify tongue.

Manuscript Details

Script Devnagari

Material paper

State complete

Size 24.3 x 10.3 cm

Folios 5

Lines per Folio 7

Foliation figures in the upper left-hand and lower right-hand margin of the verso beneath the marginal title: jihvā and śrīguru

Illustrations saravsatīyantra 2 at 4b

Scribe Dharmarājadhīra

Date of Copying Samvat 1958

Place of Deposit NAK

Accession No. 4/2667

Manuscript Features

on the exp.1

|| atha jihvāśodhanavidhiḥ || || dharmarājaśarmaṇaḥ pūstakaṃ (!) || jihvāśodhanavidhiḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha jihvāśodhanavidhiḥ

ādau jalaśodhanam oṃ hrīṃ gandhodakena huṃ phaṭ ||

tritatvenācamya || saṃkalpaṃ kuryāt || oṃ adyehetyādi amuka gotrasya asmajjātasya śiśoḥ sukavitva pāṇḍitya siddhyarthe śrīvāgīśvarīpūjanapūrvaka jihvāśodhanakarmāhaṃ kariṣye ||

mūlamaṃtram uccārya || oṃ eṣorghaḥ śrīsūryanārāyaṇāya namaḥ ||

ityanena vākyena sūryorghyaṃ dadyāt ||

śrīguruṃ namaskṛtya || oṃ guṃ gurave namaḥ || gaṃ gaṇeśāya namaḥ ||

aiṃ vāgīśvaryai namaḥ || yaṃ 10 raṃ 10 vaṃ10 iti ṛṣyādi || (fol.1v1–6)

End

108 athavā 54 || 27 || yathāvasarataḥ || śodhayet ||

tato mātus tanau prakṣālayet || pūrvaśodhita jalena ||

phaṭ iti prakṣālaya || tataḥ pitā snānaṃ kuryāt || tadanaṃtaraṃ ||

śrīvāgīśvaryyā candanapuṣp[ādikaṃ gṛhṇīyāt || || iti jihvāśodhanavidhi || śubham astu || oṃ hrīṃ vada vada vādvādini jihvāgre sthirā bhava sarvaśatrūn me vaśṃkari svāhā || hrīṃ oṃ || (fol.5r1–4)

Colophon

samvat 1958 sāla miti śuddhaāṣāḍha sudi 7 roja 2 mā idaṃ pustakaṃ dharmarājadhīrasya |||

Microfilm Details

Reel No. A 966/5

Date of Filming 07-12-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-07-2003

Bibliography